दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोअपि सन्। मणिना भूषितः सर्पः किमसौ न भयंकरः ।।…
और पढ़ेंयदाचरित कल्याणि ! शुभं वा यदि वाऽशुभम् । तदेव लभते भद्रे ! कर्त्ता कर्मजमात्मन…
और पढ़ेंयेषां न विद्या न तपो न दानं, ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि …
और पढ़ेंकश्चित् कस्यचिन्मित्रं, न कश्चित् कस्यचित् रिपु:। अर्थतस्तु निबध्यन्ते, मित्रा…
और पढ़ेंआत्मछिद्रं न जानाति परच्छिद्राणि पश्यति | स्वच्छिद्रं यदि जानाति परच्छिद्रं न…
और पढ़ें॥ हस्तामलक स्तोत्रं॥ उपाधौ यथा भेदता सन्मणीनां, तथा भेदता बुद्धिभेदेषु तेऽपि…
और पढ़ें॥ हस्तामलक स्तोत्रं॥ समस्तेषु वस्तुष्वनुस्यूतमेकं, समस्तानि वस्तूनि यं न स्प…
और पढ़ें
Social Plugin