Home » शंकराचार्य
॥ हस्तामलक स्तोत्रं॥ उपाधौ यथा भेदता सन्मणीनां, तथा भेदता बुद्धिभेदेषु तेऽपि…
और पढ़ें॥ हस्तामलक स्तोत्रं॥ समस्तेषु वस्तुष्वनुस्यूतमेकं, समस्तानि वस्तूनि यं न स्प…
और पढ़ें॥ हस्तामलक स्तोत्रं॥ घनच्छन्न दृष्टिर्घनच्छन्नमर्कं, यथा निष्प्रभं मन्यते च…
और पढ़ें|| हस्तामलक स्तोत्रं || यथा सूर्य एकोऽप्स्वनेकश्चलासु, स्थिरास्वप्यनन्यद्वि…
और पढ़ें| | हस्तामलक स्तोत्रं || विवस्वत् प्रभातं यथारूपमक्षं, प्रगृण्हाति नाभातमेवं…
और पढ़ें॥ हस्तामलक स्तोत्रं॥ यथाऽनेकचक्षुः प्रकाशो रविर्न - क्रमेण प्रकाशीकरोति प्…
और पढ़ें॥ हस्तामलक स्तोत्रं॥ य एको विभाति स्वतः शुद्धचेताः, प्रकाश स्वरूपोऽपि नाने…
और पढ़ें|| हस्तामलक स्तोत्रं || मनश्चक्षुरादेविर्युक्तः स्वयं यो, मनश्चक्षुरादेर्मनश्…
और पढ़ेंयथा दर्पणाभाव आभासहानो, मुखं विद्यते कल्पनाहीनमेकं। तथा धीवियोगे निराभासको यः…
और पढ़ेंमुखाभासको दर्पणे दृश्यमानो, मुखत्वात्पृथक्त्वेन नैवास्ति वस्तु। चिदाभासको धीष…
और पढ़ेंयमग्न्युष्णवन्नित्यबोधस्वरूपं, मनश्चक्षुरादीन्यबोधात्मकानि। प्रवर्तन्त आश्रित…
और पढ़ेंनिमित्तं मनश्चक्षुरादिप्रवृत्तौ, निरस्ताखिलोपाधिराकाशकल्पः। रविर्लोक चेष…
और पढ़ेंनाहं मनुष्यो न च देवयक्षौ, न ब्राह्मणक्षत्रियवैश्यशूद्राः। न ब्रम्हचारी न गृह…
और पढ़ें॥ हस्तामलक स्तोत्रं॥ कस्त्वं शिशो कस्य कुतोऽसि गन्ता, किं नाम ते त्वं कुत आगत…
और पढ़ें
Social Plugin