Home » shree ShankarAcharya
॥ हस्तामलक स्तोत्रं॥ उपाधौ यथा भेदता सन्मणीनां, तथा भेदता बुद्धिभेदेषु तेऽपि…
और पढ़ें॥ हस्तामलक स्तोत्रं॥ समस्तेषु वस्तुष्वनुस्यूतमेकं, समस्तानि वस्तूनि यं न स्प…
और पढ़ें॥ हस्तामलक स्तोत्रं॥ घनच्छन्न दृष्टिर्घनच्छन्नमर्कं, यथा निष्प्रभं मन्यते च…
और पढ़ें|| हस्तामलक स्तोत्रं || यथा सूर्य एकोऽप्स्वनेकश्चलासु, स्थिरास्वप्यनन्यद्वि…
और पढ़ें| | हस्तामलक स्तोत्रं || विवस्वत् प्रभातं यथारूपमक्षं, प्रगृण्हाति नाभातमेवं…
और पढ़ें॥ हस्तामलक स्तोत्रं॥ यथाऽनेकचक्षुः प्रकाशो रविर्न - क्रमेण प्रकाशीकरोति प्…
और पढ़ें॥ हस्तामलक स्तोत्रं॥ य एको विभाति स्वतः शुद्धचेताः, प्रकाश स्वरूपोऽपि नाने…
और पढ़ें|| हस्तामलक स्तोत्रं || मनश्चक्षुरादेविर्युक्तः स्वयं यो, मनश्चक्षुरादेर्मनश्…
और पढ़ेंनाहं मनुष्यो न च देवयक्षौ, न ब्राह्मणक्षत्रियवैश्यशूद्राः। न ब्रम्हचारी न गृह…
और पढ़ें
Social Plugin