Home » अप्रैल 2017
भैशज्यमेदत् दुखस्य यदेतन्ननुचीन्तयत। चीन्त्यमानं हि चाभ्येती भूवश्चापि प्रवर…
और पढ़ेंअरक्षिता दुर्विनीतो मानी स्तब्धोsभ्यसूयकः। एनसा युज्यते राजा दुर्दान्त इति चो…
और पढ़ेंविषनिषेक इव दुराचारः सरवान् गुणान् दुष्ययति। -नीतिवाक्यमृत विषके छिड़काव के स…
और पढ़ेंन पश्यति च जन्मान्धः कामान्धो नैव पश्यति न पश्यति मदोन्मत्तो स्वार्थी दोषान्न …
और पढ़ेंइह लोकेSपि धनिनां परोSपि स्वजनायते | स्वजनोSपि दरिद्राणां तत्क्षनाद्दुर…
और पढ़ेंशुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा। कृतं भवति सर्वत्र नाकृतं विद्यते क्कचि…
और पढ़ेंआत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः। आत्मैव ह्यात्मनः साक्षी कृतस्यापकृत…
और पढ़ेंयो हि धर्मे परित्यज्य भवत्यर्थपरो नरः। सोsस्माच्च हीयते लोकात् क्षुद्रभावं च …
और पढ़ेंकाव्य शास्त्र विनोदेन, कालो गच्छति धीमताम्। व्यसनेन च मूर्खाणां, निद्रयाकलहेन …
और पढ़ेंपुस्तकं वनिता वित्तं परहस्तगतं गतम् । यदि चेत्पुनरायाति नष्टं भ्रष्टं च खण्…
और पढ़ें
Social Plugin